||Sundarakanda ||

|| Sarga 41||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

|| ōm tat sat||

sundarakāṁḍa.
atha ēkacatvāriṁśassargaḥ

sa ca vāgbhiḥ praśastābhiḥ gamiṣyan pūjitastayā|
tasmāddēśādapakramya ciṁtayāmāsa vānaraḥ||1||

alpaśēṣamidaṁ kāryaṁ dr̥ṣṭēyamasitēkṣaṇā|
trīn upāyānatikramya caturtha iha vidyatē||2||

na sāma rakṣassu guṇāya kalpatē
na dānamarthōpacitēṣu yujyatē|
nabhēdasādhyā baladarpitā janāḥ
parākramastvēva mamēha rōcatē||3||

na cāsya kāryasya parākramā dr̥tē viniścayaḥ kaścidihōpapadyatē|
hatapravīrāhi raṇēhi rākṣasāḥ kathaṁcidīyuryadihādya mārdavam||4||

kāryē karmaṇi nirdiṣṭē yō bahūnyapi sādhayēt|
pūrvakāryāvirōdhēna sa kāryaṁ kartu marhati||5||

na hyēka sādhakō hētuḥ svalpasyāpīha karmaṇaḥ|
yōhyarthaṁ bahudhā vēda sa samarthōsrtha sādhanē||6||

ihaiva tāvatkr̥taniścayō hyahaṁ
yadivrajēyaṁ plavagēśvarālayam|
parātma sammarthaviśēṣatattvavit
tataḥ kr̥taṁ syān mamabhartr̥śāsanam||7||

kathaṁ nu khalvadya bhavētsukhāgataṁ
prasahya yuddhaṁ mamarākṣasaiḥ saha|
tathaiva khalvātmabalaṁ ca sāravat
sammānayēnmāṁca raṇē daśāsanaḥ||8||

tataḥ samāsādya raṇē daśānanaṁ
samaṁtrivargaṁ sabalaprayāyinam|
hr̥di sthitaṁ tasya mataṁ balaṁ ca vai
sukhēna matvāha mitaḥ punarvrajē||9||

idamasya nr̥śaṁsasya naṁdanōpamamuttamaṁ|
vanaṁ nētramanaḥkāṁtaṁ nānādrumalatāyutam||10||

idaṁ vidhvaṁsayiṣyāmi śuṣkaṁ vanamivānalaḥ|
asmin bhagnē tataḥ kōpaṁ kariṣyati daśānanaḥ||11||

tatōmahat sāśvamahārathadvipaṁ
balaṁ samādēkṣyati rākṣasādhipaḥ|
triśūlakālāyasapaṭṭi sāyudham
tatōmahat yuddhamidaṁ bhaviṣyati||12||

ahaṁ tu taiḥ saṁyati caṁḍavikramaiḥ
samētya rakṣōbhirasahyavikramaḥ|
nihatya tadrāvaṇacōditaṁ balaṁ
sukhaṁ gamiṣyāmi kapīśvarālayam||13||

tatō mārutavat kruddhō mārutirbhīmavikramaḥ|
ūruvēgēna mahatā drumān kṣēptu mathārabhat||14||

tatastu hanumān vīrō babhaṁja pramadāvanaṁ|
mattadvijasamāghuṣṭaṁ nānādrumalatāyutam||15||

tadvanaṁ mathitairvr̥kṣaiḥ bhinaiśca salilāśayaiḥ|
cūrṇitaiḥ parvatāgraiśca babhūvā priyadarśanam||16||

nānā śakuṁtavirutaiḥ prabhinnaiḥ salilāśayaiḥ|
tāmraiḥ kisalayaiḥ klāṁtaiḥ klāṁtadrumalatāyutam||17||

na babhau tadvanaṁ tatra dāvānalahataṁ yadā|
vyākulāvaraṇā rējuḥ vihvalā iva tā latāḥ||18||

latāgr̥haiḥ citragr̥haiśca nāśitaiḥ
mahōragairvyāḷa mr̥gaiśca nirdutaiḥ|
śilāgr̥hairunmadhitaiḥ tathā gr̥haiḥ
praṇaṣṭarūpaṁ tadabhūnmahat vanam||19||

sā vihvalā:'śōkalatāpratānā vanasthalīśōkalatāpratānā|
jātā daśāsyapramadāvanasya kapērbalāddi pramadāvanasya||20||

sa tasya kr̥tārthapatērmahākapiḥ mahadvyaḷīkaṁ manasō mahātmanaḥ|
yuyutsurēkō bahubhiḥ mahābalaiḥ śriyā jvalan tōraṇamāsthitaḥ kapiḥ||21||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē ēkacatvāriṁśassargaḥ ||

|| Om tat sat ||